B 401-10 Saṅkaṭāstavarāja

Manuscript culture infobox

Filmed in: B 401/10
Title: Saṅkaṭāstavarāja
Dimensions: 23.1 x 11.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1064
Remarks:


Reel No. B 401/10

Inventory No. 61145

Title Saṅkaṭāstavarāja

Remarks Padmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 23.1 x 11.6 cm

Binding Hole(s)

Folios 2

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1064

Manuscript Features

Excerpts

«complete transcription»

śrīgaṇeśāya namaḥ || ||

nama(!) śrīsaṃkaṭādevyai ||

śrīnārada uvāca ||

jaigiṣavya muniśreṣṭha sarvajñasukhadāyakaṃ(!) ||

ākhyātāni ca puṇyāni śrutāni tvatprasādataḥ || 1 ||

na tṛptim adigacchāmi tava vāgamṛtena ca ||

vadasvaikaṃ mahārāja saṃkaṭākhyānam uttamaṃ || 2 ||

iti tasya vacaḥ śrutvā jaigiṣavyo vaco ʼbravīt ||

saṃkaṣṭanāsataṃ stotraṃ śṛṇu devarṣisattamaḥ || 3 ||

dvāpare tu purāvartaḥ bhraṣṭarājyo yudhiṣṭhiraḥ ||

bhrātṛbhiḥ sahito rājā nirvedaṃ paramaṃ gataḥ || 4 ||

tadāniṃ(!) tu mahārāja samāyātā(!) mahāmuniḥ ||

mārkaṇḍeyeti vikhyātaḥ sahaśiṣyair mahātapā(!) || 5 ||

taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ ||

(ki danaṃ) tena tvaṃ mā nivedaya || 6 ||

yudhiṣṭhira uvāca ||

saṃkaṭaṃ me mahāprāpte me nādṛgvoranaṃ tataḥ (!)||

etan nivāraṇopāyai (!) kiṃ brūhi te mahāmune (!) || 7 ||

ṛṣir uvāca ||

ānandakānane devi saṃkaṭā nāma viśrutāḥ (!)||

vi(!)reśvaretaraubhāgi candramasya tu pūrvataḥ (!) || 8 ||

śṛṇu nāmāṣṭakaṃ tasyā(!) sarvasiddhikaraṃ nṛnāṃ(!) ||

saṃkaṭā prathamaṃ nāma dvitīyaṃ vijayā stathā || 9 ||

tṛtīyaṃ kāmadā prāpte caturthaṃ duḥkhabhāginī ||

sarvagā paṃcamaṃ nāma ṣaṣṭaṃ kātyāyanī tathā || 10 ||

saptamaṃ bhīmalayadā sarvalogīharāṣṭakaṃ (!)

nāmāṣṭakam idaṃ puṇya(!) trisandhyaśraddhayānvita(!) || 11 ||

ja (!) paṭhet pāṭhayed vā ʼpi naro mucyatu (!) saṃkaṭā (!) ||

tā(!) ī(!)ty uktā dvijaśreṣṭha(!) na(!) ṛṣir vāṇārasi(!) yayau || 12 ||

iti tasya vacaḥ śrutvā nārado harṣanirbhara(!) ||

tatra saṃpūjya tān debi(!) vīreśvarasamāvṛtāṃ || 13 ||

bhujābhi(!) daśabhi(!) yuktā locanatrayabhūṣitāṃ ||

māḷākamaṇḍaluṃpretā(!) padmaśaṃkhagaḍā(!)bhṛtāṃ || 14 ||

triśūlaṃ(!) amarūsūlo(!)khaḍgacarmavibhūṣitāṃ ||

tataś cābhayahastā(!) tāṃ praṇasya(!) vidhinandana || 15 ||

varatraya(!) gṛhitvadā(!) tato viṣṇupuraṃ yayau ||

etatstotrasya paṭhanaṃ putrapautrapravardhanaṃ || 16 ||

saṃkaṣṭanāśanaṃ ya(!) tat triṣu lokeṣu viśrutaṃ ||

gopanīyaṃ prayatnena mahābandhyāprasūtīkṛt || 17 ||

iti śrīpadmapurāṇe jaigiṣavyo(!)mākarṇḍeyasaṃvāde śrīsaṃkaṭāstavarāja(!) samāptam || || śubham astu sarvadāt(!)|| (fol. 1v1–3r1)

Microfilm Details

Reel No. B 401/10

Date of Filming 26-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 20-03-2014

Bibliography