B 401-10 Saṅkaṭāstavarāja
Manuscript culture infobox
Filmed in: B 401/10
Title: Saṅkaṭāstavarāja
Dimensions: 23.1 x 11.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1064
Remarks:
Reel No. B 401/10
Inventory No. 61145
Title Saṅkaṭāstavarāja
Remarks Padmapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State complete
Size 23.1 x 11.6 cm
Binding Hole(s)
Folios 2
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1064
Manuscript Features
Excerpts
«complete transcription»
śrīgaṇeśāya namaḥ || ||
nama(!) śrīsaṃkaṭādevyai ||
śrīnārada uvāca ||
jaigiṣavya muniśreṣṭha sarvajñasukhadāyakaṃ(!) ||
ākhyātāni ca puṇyāni śrutāni tvatprasādataḥ || 1 ||
na tṛptim adigacchāmi tava vāgamṛtena ca ||
vadasvaikaṃ mahārāja saṃkaṭākhyānam uttamaṃ || 2 ||
iti tasya vacaḥ śrutvā jaigiṣavyo vaco ʼbravīt ||
saṃkaṣṭanāsataṃ stotraṃ śṛṇu devarṣisattamaḥ || 3 ||
dvāpare tu purāvartaḥ bhraṣṭarājyo yudhiṣṭhiraḥ ||
bhrātṛbhiḥ sahito rājā nirvedaṃ paramaṃ gataḥ || 4 ||
tadāniṃ(!) tu mahārāja samāyātā(!) mahāmuniḥ ||
mārkaṇḍeyeti vikhyātaḥ sahaśiṣyair mahātapā(!) || 5 ||
taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ ||
(ki danaṃ) tena tvaṃ mā nivedaya || 6 ||
yudhiṣṭhira uvāca ||
saṃkaṭaṃ me mahāprāpte me nādṛgvoranaṃ tataḥ (!)||
etan nivāraṇopāyai (!) kiṃ brūhi te mahāmune (!) || 7 ||
ṛṣir uvāca ||
ānandakānane devi saṃkaṭā nāma viśrutāḥ (!)||
vi(!)reśvaretaraubhāgi candramasya tu pūrvataḥ (!) || 8 ||
śṛṇu nāmāṣṭakaṃ tasyā(!) sarvasiddhikaraṃ nṛnāṃ(!) ||
saṃkaṭā prathamaṃ nāma dvitīyaṃ vijayā stathā || 9 ||
tṛtīyaṃ kāmadā prāpte caturthaṃ duḥkhabhāginī ||
sarvagā paṃcamaṃ nāma ṣaṣṭaṃ kātyāyanī tathā || 10 ||
saptamaṃ bhīmalayadā sarvalogīharāṣṭakaṃ (!)
nāmāṣṭakam idaṃ puṇya(!) trisandhyaśraddhayānvita(!) || 11 ||
ja (!) paṭhet pāṭhayed vā ʼpi naro mucyatu (!) saṃkaṭā (!) ||
tā(!) ī(!)ty uktā dvijaśreṣṭha(!) na(!) ṛṣir vāṇārasi(!) yayau || 12 ||
iti tasya vacaḥ śrutvā nārado harṣanirbhara(!) ||
tatra saṃpūjya tān debi(!) vīreśvarasamāvṛtāṃ || 13 ||
bhujābhi(!) daśabhi(!) yuktā locanatrayabhūṣitāṃ ||
māḷākamaṇḍaluṃpretā(!) padmaśaṃkhagaḍā(!)bhṛtāṃ || 14 ||
triśūlaṃ(!) amarūsūlo(!)khaḍgacarmavibhūṣitāṃ ||
tataś cābhayahastā(!) tāṃ praṇasya(!) vidhinandana || 15 ||
varatraya(!) gṛhitvadā(!) tato viṣṇupuraṃ yayau ||
etatstotrasya paṭhanaṃ putrapautrapravardhanaṃ || 16 ||
saṃkaṣṭanāśanaṃ ya(!) tat triṣu lokeṣu viśrutaṃ ||
gopanīyaṃ prayatnena mahābandhyāprasūtīkṛt || 17 ||
iti śrīpadmapurāṇe jaigiṣavyo(!)mākarṇḍeyasaṃvāde śrīsaṃkaṭāstavarāja(!) samāptam || || śubham astu sarvadāt(!)|| (fol. 1v1–3r1)
Microfilm Details
Reel No. B 401/10
Date of Filming 26-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 20-03-2014
Bibliography